वांछित मन्त्र चुनें

वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् । बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥

अंग्रेज़ी लिप्यंतरण

vibhidyā puraṁ śayathem apācīṁ nis trīṇi sākam udadher akṛntat | bṛhaspatir uṣasaṁ sūryaṁ gām arkaṁ viveda stanayann iva dyauḥ ||

पद पाठ

वि॒ऽभिद्य॑ । पुर॑म् । श॒यथा॑ । ई॒म् । अपा॑चीम् । निः । त्रीणि॑ । सा॒कम् । उ॒द॒ऽधेः । अ॒कृ॒न्त॒त् । बृह॒स्पतिः॑ । उ॒षस॑म् । सूर्य॑म् । गाम् । अ॒र्कम् । वि॒वे॒द॒ । स्त॒नय॑न्ऽइव । द्यौः ॥ १०.६७.५

ऋग्वेद » मण्डल:10» सूक्त:67» मन्त्र:5 | अष्टक:8» अध्याय:2» वर्ग:15» मन्त्र:5 | मण्डल:10» अनुवाक:5» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बृहस्पतिः) वाणी का पालक और विस्तारक वक्ता (शयथा) अपने शरीर में प्राप्त होता हुआ (अपाचीं पुरं विभिद्य) निकृष्ट वासना को छिन्न-भिन्न करके (उदधेः) संसार सागर के (त्रीणि) तीन स्थूल सूक्ष्म कारण शरीरबन्धनों को (साकं निर्-अकृन्तत्) एक साथ छिन्न-भिन्न करता है (द्यौः स्तनयन्-इव) जैसे बिजली गरजती हुई मेघों को छिन्न-भिन्न करती है, ऐसे (उषसं सूर्यं गाम्-अर्कं विवेद) कमनीय बन्धनरहित स्तुतिवाणी को तथा अर्चनीय परमात्मा को प्राप्त करता है ॥५॥
भावार्थभाषाः - वेद का यथार्थज्ञाता और वक्ता इसी शरीर में रहता हुआ अपनी सारी वासनाओं को छिन्न-भिन्न कर देता है। अनन्तर स्थूल सूक्ष्म कारण शरीर के बन्धनों से छूटकर परमात्मा की उच्च स्तुति और उसके आश्रय में रमण करता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बृहस्पतिः) वाचः पालको विस्तारयिता वक्ता (शयथा) स्वशयनरूपशरीरे प्राप्तः सन् (अपाचीं पुरं विभिद्य) निकृष्टां पुरं वासनां छित्त्वा (उदधेः) संसारसागरस्य (त्रीणि) त्रीणि बन्धनानि स्थूलसूक्ष्मकारणशरीराणि (साकं निर्-अकृन्तत्) सकृत् निश्छिनत्ति (द्यौः स्तनयन्-इव) यथा विद्युत् “द्यौः-विद्युत्” [ऋ० १।११३।२० दयानन्दः] स्तनयित्नुः शब्दं कुर्वन् मेघान् पातयति छिनत्ति (उषसं सूर्यं गाम्-अर्कं विवेद) कमनीयां बन्धनरहितां स्थितिं स्तुतिवाचम् “गौः-वाङ्नाम” [निघ० १।११] अर्चनीयं परमात्मानं जानाति ॥५॥